Declension table of ?sañjīvakī

Deva

FeminineSingularDualPlural
Nominativesañjīvakī sañjīvakyau sañjīvakyaḥ
Vocativesañjīvaki sañjīvakyau sañjīvakyaḥ
Accusativesañjīvakīm sañjīvakyau sañjīvakīḥ
Instrumentalsañjīvakyā sañjīvakībhyām sañjīvakībhiḥ
Dativesañjīvakyai sañjīvakībhyām sañjīvakībhyaḥ
Ablativesañjīvakyāḥ sañjīvakībhyām sañjīvakībhyaḥ
Genitivesañjīvakyāḥ sañjīvakyoḥ sañjīvakīnām
Locativesañjīvakyām sañjīvakyoḥ sañjīvakīṣu

Compound sañjīvaki - sañjīvakī -

Adverb -sañjīvaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria