Declension table of ?sañjīvakaraṇa

Deva

MasculineSingularDualPlural
Nominativesañjīvakaraṇaḥ sañjīvakaraṇau sañjīvakaraṇāḥ
Vocativesañjīvakaraṇa sañjīvakaraṇau sañjīvakaraṇāḥ
Accusativesañjīvakaraṇam sañjīvakaraṇau sañjīvakaraṇān
Instrumentalsañjīvakaraṇena sañjīvakaraṇābhyām sañjīvakaraṇaiḥ sañjīvakaraṇebhiḥ
Dativesañjīvakaraṇāya sañjīvakaraṇābhyām sañjīvakaraṇebhyaḥ
Ablativesañjīvakaraṇāt sañjīvakaraṇābhyām sañjīvakaraṇebhyaḥ
Genitivesañjīvakaraṇasya sañjīvakaraṇayoḥ sañjīvakaraṇānām
Locativesañjīvakaraṇe sañjīvakaraṇayoḥ sañjīvakaraṇeṣu

Compound sañjīvakaraṇa -

Adverb -sañjīvakaraṇam -sañjīvakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria