Declension table of sañjīvaka

Deva

MasculineSingularDualPlural
Nominativesañjīvakaḥ sañjīvakau sañjīvakāḥ
Vocativesañjīvaka sañjīvakau sañjīvakāḥ
Accusativesañjīvakam sañjīvakau sañjīvakān
Instrumentalsañjīvakena sañjīvakābhyām sañjīvakaiḥ sañjīvakebhiḥ
Dativesañjīvakāya sañjīvakābhyām sañjīvakebhyaḥ
Ablativesañjīvakāt sañjīvakābhyām sañjīvakebhyaḥ
Genitivesañjīvakasya sañjīvakayoḥ sañjīvakānām
Locativesañjīvake sañjīvakayoḥ sañjīvakeṣu

Compound sañjīvaka -

Adverb -sañjīvakam -sañjīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria