Declension table of ?sañjīvārma

Deva

NeuterSingularDualPlural
Nominativesañjīvārmam sañjīvārme sañjīvārmāṇi
Vocativesañjīvārma sañjīvārme sañjīvārmāṇi
Accusativesañjīvārmam sañjīvārme sañjīvārmāṇi
Instrumentalsañjīvārmeṇa sañjīvārmābhyām sañjīvārmaiḥ
Dativesañjīvārmāya sañjīvārmābhyām sañjīvārmebhyaḥ
Ablativesañjīvārmāt sañjīvārmābhyām sañjīvārmebhyaḥ
Genitivesañjīvārmasya sañjīvārmayoḥ sañjīvārmāṇām
Locativesañjīvārme sañjīvārmayoḥ sañjīvārmeṣu

Compound sañjīvārma -

Adverb -sañjīvārmam -sañjīvārmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria