Declension table of sañjīva

Deva

NeuterSingularDualPlural
Nominativesañjīvam sañjīve sañjīvāni
Vocativesañjīva sañjīve sañjīvāni
Accusativesañjīvam sañjīve sañjīvāni
Instrumentalsañjīvena sañjīvābhyām sañjīvaiḥ
Dativesañjīvāya sañjīvābhyām sañjīvebhyaḥ
Ablativesañjīvāt sañjīvābhyām sañjīvebhyaḥ
Genitivesañjīvasya sañjīvayoḥ sañjīvānām
Locativesañjīve sañjīvayoḥ sañjīveṣu

Compound sañjīva -

Adverb -sañjīvam -sañjīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria