Declension table of sañjīva

Deva

MasculineSingularDualPlural
Nominativesañjīvaḥ sañjīvau sañjīvāḥ
Vocativesañjīva sañjīvau sañjīvāḥ
Accusativesañjīvam sañjīvau sañjīvān
Instrumentalsañjīvena sañjīvābhyām sañjīvaiḥ sañjīvebhiḥ
Dativesañjīvāya sañjīvābhyām sañjīvebhyaḥ
Ablativesañjīvāt sañjīvābhyām sañjīvebhyaḥ
Genitivesañjīvasya sañjīvayoḥ sañjīvānām
Locativesañjīve sañjīvayoḥ sañjīveṣu

Compound sañjīva -

Adverb -sañjīvam -sañjīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria