Declension table of ?sañjihīrṣu

Deva

MasculineSingularDualPlural
Nominativesañjihīrṣuḥ sañjihīrṣū sañjihīrṣavaḥ
Vocativesañjihīrṣo sañjihīrṣū sañjihīrṣavaḥ
Accusativesañjihīrṣum sañjihīrṣū sañjihīrṣūn
Instrumentalsañjihīrṣuṇā sañjihīrṣubhyām sañjihīrṣubhiḥ
Dativesañjihīrṣave sañjihīrṣubhyām sañjihīrṣubhyaḥ
Ablativesañjihīrṣoḥ sañjihīrṣubhyām sañjihīrṣubhyaḥ
Genitivesañjihīrṣoḥ sañjihīrṣvoḥ sañjihīrṣūṇām
Locativesañjihīrṣau sañjihīrṣvoḥ sañjihīrṣuṣu

Compound sañjihīrṣu -

Adverb -sañjihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria