Declension table of ?sañjighṛkṣu

Deva

NeuterSingularDualPlural
Nominativesañjighṛkṣu sañjighṛkṣuṇī sañjighṛkṣūṇi
Vocativesañjighṛkṣu sañjighṛkṣuṇī sañjighṛkṣūṇi
Accusativesañjighṛkṣu sañjighṛkṣuṇī sañjighṛkṣūṇi
Instrumentalsañjighṛkṣuṇā sañjighṛkṣubhyām sañjighṛkṣubhiḥ
Dativesañjighṛkṣuṇe sañjighṛkṣubhyām sañjighṛkṣubhyaḥ
Ablativesañjighṛkṣuṇaḥ sañjighṛkṣubhyām sañjighṛkṣubhyaḥ
Genitivesañjighṛkṣuṇaḥ sañjighṛkṣuṇoḥ sañjighṛkṣūṇām
Locativesañjighṛkṣuṇi sañjighṛkṣuṇoḥ sañjighṛkṣuṣu

Compound sañjighṛkṣu -

Adverb -sañjighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria