Declension table of ?sañjighṛkṣu

Deva

MasculineSingularDualPlural
Nominativesañjighṛkṣuḥ sañjighṛkṣū sañjighṛkṣavaḥ
Vocativesañjighṛkṣo sañjighṛkṣū sañjighṛkṣavaḥ
Accusativesañjighṛkṣum sañjighṛkṣū sañjighṛkṣūn
Instrumentalsañjighṛkṣuṇā sañjighṛkṣubhyām sañjighṛkṣubhiḥ
Dativesañjighṛkṣave sañjighṛkṣubhyām sañjighṛkṣubhyaḥ
Ablativesañjighṛkṣoḥ sañjighṛkṣubhyām sañjighṛkṣubhyaḥ
Genitivesañjighṛkṣoḥ sañjighṛkṣvoḥ sañjighṛkṣūṇām
Locativesañjighṛkṣau sañjighṛkṣvoḥ sañjighṛkṣuṣu

Compound sañjighṛkṣu -

Adverb -sañjighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria