Declension table of ?sañjayat

Deva

MasculineSingularDualPlural
Nominativesañjayan sañjayantau sañjayantaḥ
Vocativesañjayan sañjayantau sañjayantaḥ
Accusativesañjayantam sañjayantau sañjayataḥ
Instrumentalsañjayatā sañjayadbhyām sañjayadbhiḥ
Dativesañjayate sañjayadbhyām sañjayadbhyaḥ
Ablativesañjayataḥ sañjayadbhyām sañjayadbhyaḥ
Genitivesañjayataḥ sañjayatoḥ sañjayatām
Locativesañjayati sañjayatoḥ sañjayatsu

Compound sañjayat -

Adverb -sañjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria