Declension table of ?sañjayantī

Deva

FeminineSingularDualPlural
Nominativesañjayantī sañjayantyau sañjayantyaḥ
Vocativesañjayanti sañjayantyau sañjayantyaḥ
Accusativesañjayantīm sañjayantyau sañjayantīḥ
Instrumentalsañjayantyā sañjayantībhyām sañjayantībhiḥ
Dativesañjayantyai sañjayantībhyām sañjayantībhyaḥ
Ablativesañjayantyāḥ sañjayantībhyām sañjayantībhyaḥ
Genitivesañjayantyāḥ sañjayantyoḥ sañjayantīnām
Locativesañjayantyām sañjayantyoḥ sañjayantīṣu

Compound sañjayanti - sañjayantī -

Adverb -sañjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria