Declension table of ?sañjayā

Deva

FeminineSingularDualPlural
Nominativesañjayā sañjaye sañjayāḥ
Vocativesañjaye sañjaye sañjayāḥ
Accusativesañjayām sañjaye sañjayāḥ
Instrumentalsañjayayā sañjayābhyām sañjayābhiḥ
Dativesañjayāyai sañjayābhyām sañjayābhyaḥ
Ablativesañjayāyāḥ sañjayābhyām sañjayābhyaḥ
Genitivesañjayāyāḥ sañjayayoḥ sañjayānām
Locativesañjayāyām sañjayayoḥ sañjayāsu

Adverb -sañjayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria