Declension table of sañjaya

Deva

NeuterSingularDualPlural
Nominativesañjayam sañjaye sañjayāni
Vocativesañjaya sañjaye sañjayāni
Accusativesañjayam sañjaye sañjayāni
Instrumentalsañjayena sañjayābhyām sañjayaiḥ
Dativesañjayāya sañjayābhyām sañjayebhyaḥ
Ablativesañjayāt sañjayābhyām sañjayebhyaḥ
Genitivesañjayasya sañjayayoḥ sañjayānām
Locativesañjaye sañjayayoḥ sañjayeṣu

Compound sañjaya -

Adverb -sañjayam -sañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria