Declension table of sañjaya

Deva

MasculineSingularDualPlural
Nominativesañjayaḥ sañjayau sañjayāḥ
Vocativesañjaya sañjayau sañjayāḥ
Accusativesañjayam sañjayau sañjayān
Instrumentalsañjayena sañjayābhyām sañjayaiḥ sañjayebhiḥ
Dativesañjayāya sañjayābhyām sañjayebhyaḥ
Ablativesañjayāt sañjayābhyām sañjayebhyaḥ
Genitivesañjayasya sañjayayoḥ sañjayānām
Locativesañjaye sañjayayoḥ sañjayeṣu

Compound sañjaya -

Adverb -sañjayam -sañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria