Declension table of ?sañjavana

Deva

NeuterSingularDualPlural
Nominativesañjavanam sañjavane sañjavanāni
Vocativesañjavana sañjavane sañjavanāni
Accusativesañjavanam sañjavane sañjavanāni
Instrumentalsañjavanena sañjavanābhyām sañjavanaiḥ
Dativesañjavanāya sañjavanābhyām sañjavanebhyaḥ
Ablativesañjavanāt sañjavanābhyām sañjavanebhyaḥ
Genitivesañjavanasya sañjavanayoḥ sañjavanānām
Locativesañjavane sañjavanayoḥ sañjavaneṣu

Compound sañjavana -

Adverb -sañjavanam -sañjavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria