Declension table of ?sañjarbhurāṇa

Deva

MasculineSingularDualPlural
Nominativesañjarbhurāṇaḥ sañjarbhurāṇau sañjarbhurāṇāḥ
Vocativesañjarbhurāṇa sañjarbhurāṇau sañjarbhurāṇāḥ
Accusativesañjarbhurāṇam sañjarbhurāṇau sañjarbhurāṇān
Instrumentalsañjarbhurāṇena sañjarbhurāṇābhyām sañjarbhurāṇaiḥ sañjarbhurāṇebhiḥ
Dativesañjarbhurāṇāya sañjarbhurāṇābhyām sañjarbhurāṇebhyaḥ
Ablativesañjarbhurāṇāt sañjarbhurāṇābhyām sañjarbhurāṇebhyaḥ
Genitivesañjarbhurāṇasya sañjarbhurāṇayoḥ sañjarbhurāṇānām
Locativesañjarbhurāṇe sañjarbhurāṇayoḥ sañjarbhurāṇeṣu

Compound sañjarbhurāṇa -

Adverb -sañjarbhurāṇam -sañjarbhurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria