Declension table of ?sañjapāla

Deva

MasculineSingularDualPlural
Nominativesañjapālaḥ sañjapālau sañjapālāḥ
Vocativesañjapāla sañjapālau sañjapālāḥ
Accusativesañjapālam sañjapālau sañjapālān
Instrumentalsañjapālena sañjapālābhyām sañjapālaiḥ sañjapālebhiḥ
Dativesañjapālāya sañjapālābhyām sañjapālebhyaḥ
Ablativesañjapālāt sañjapālābhyām sañjapālebhyaḥ
Genitivesañjapālasya sañjapālayoḥ sañjapālānām
Locativesañjapāle sañjapālayoḥ sañjapāleṣu

Compound sañjapāla -

Adverb -sañjapālam -sañjapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria