Declension table of ?sañjananī

Deva

FeminineSingularDualPlural
Nominativesañjananī sañjananyau sañjananyaḥ
Vocativesañjanani sañjananyau sañjananyaḥ
Accusativesañjananīm sañjananyau sañjananīḥ
Instrumentalsañjananyā sañjananībhyām sañjananībhiḥ
Dativesañjananyai sañjananībhyām sañjananībhyaḥ
Ablativesañjananyāḥ sañjananībhyām sañjananībhyaḥ
Genitivesañjananyāḥ sañjananyoḥ sañjananīnām
Locativesañjananyām sañjananyoḥ sañjananīṣu

Compound sañjanani - sañjananī -

Adverb -sañjanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria