Declension table of ?sañjāvana

Deva

NeuterSingularDualPlural
Nominativesañjāvanam sañjāvane sañjāvanāni
Vocativesañjāvana sañjāvane sañjāvanāni
Accusativesañjāvanam sañjāvane sañjāvanāni
Instrumentalsañjāvanena sañjāvanābhyām sañjāvanaiḥ
Dativesañjāvanāya sañjāvanābhyām sañjāvanebhyaḥ
Ablativesañjāvanāt sañjāvanābhyām sañjāvanebhyaḥ
Genitivesañjāvanasya sañjāvanayoḥ sañjāvanānām
Locativesañjāvane sañjāvanayoḥ sañjāvaneṣu

Compound sañjāvana -

Adverb -sañjāvanam -sañjāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria