Declension table of ?sañjāterṣya

Deva

NeuterSingularDualPlural
Nominativesañjāterṣyam sañjāterṣye sañjāterṣyāṇi
Vocativesañjāterṣya sañjāterṣye sañjāterṣyāṇi
Accusativesañjāterṣyam sañjāterṣye sañjāterṣyāṇi
Instrumentalsañjāterṣyeṇa sañjāterṣyābhyām sañjāterṣyaiḥ
Dativesañjāterṣyāya sañjāterṣyābhyām sañjāterṣyebhyaḥ
Ablativesañjāterṣyāt sañjāterṣyābhyām sañjāterṣyebhyaḥ
Genitivesañjāterṣyasya sañjāterṣyayoḥ sañjāterṣyāṇām
Locativesañjāterṣye sañjāterṣyayoḥ sañjāterṣyeṣu

Compound sañjāterṣya -

Adverb -sañjāterṣyam -sañjāterṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria