Declension table of ?sañjātavepathu

Deva

NeuterSingularDualPlural
Nominativesañjātavepathu sañjātavepathunī sañjātavepathūni
Vocativesañjātavepathu sañjātavepathunī sañjātavepathūni
Accusativesañjātavepathu sañjātavepathunī sañjātavepathūni
Instrumentalsañjātavepathunā sañjātavepathubhyām sañjātavepathubhiḥ
Dativesañjātavepathune sañjātavepathubhyām sañjātavepathubhyaḥ
Ablativesañjātavepathunaḥ sañjātavepathubhyām sañjātavepathubhyaḥ
Genitivesañjātavepathunaḥ sañjātavepathunoḥ sañjātavepathūnām
Locativesañjātavepathuni sañjātavepathunoḥ sañjātavepathuṣu

Compound sañjātavepathu -

Adverb -sañjātavepathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria