Declension table of ?sañjātapāśa

Deva

NeuterSingularDualPlural
Nominativesañjātapāśam sañjātapāśe sañjātapāśāni
Vocativesañjātapāśa sañjātapāśe sañjātapāśāni
Accusativesañjātapāśam sañjātapāśe sañjātapāśāni
Instrumentalsañjātapāśena sañjātapāśābhyām sañjātapāśaiḥ
Dativesañjātapāśāya sañjātapāśābhyām sañjātapāśebhyaḥ
Ablativesañjātapāśāt sañjātapāśābhyām sañjātapāśebhyaḥ
Genitivesañjātapāśasya sañjātapāśayoḥ sañjātapāśānām
Locativesañjātapāśe sañjātapāśayoḥ sañjātapāśeṣu

Compound sañjātapāśa -

Adverb -sañjātapāśam -sañjātapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria