Declension table of ?sañjātakopa

Deva

NeuterSingularDualPlural
Nominativesañjātakopam sañjātakope sañjātakopāni
Vocativesañjātakopa sañjātakope sañjātakopāni
Accusativesañjātakopam sañjātakope sañjātakopāni
Instrumentalsañjātakopena sañjātakopābhyām sañjātakopaiḥ
Dativesañjātakopāya sañjātakopābhyām sañjātakopebhyaḥ
Ablativesañjātakopāt sañjātakopābhyām sañjātakopebhyaḥ
Genitivesañjātakopasya sañjātakopayoḥ sañjātakopānām
Locativesañjātakope sañjātakopayoḥ sañjātakopeṣu

Compound sañjātakopa -

Adverb -sañjātakopam -sañjātakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria