Declension table of ?sañjātakopa

Deva

MasculineSingularDualPlural
Nominativesañjātakopaḥ sañjātakopau sañjātakopāḥ
Vocativesañjātakopa sañjātakopau sañjātakopāḥ
Accusativesañjātakopam sañjātakopau sañjātakopān
Instrumentalsañjātakopena sañjātakopābhyām sañjātakopaiḥ sañjātakopebhiḥ
Dativesañjātakopāya sañjātakopābhyām sañjātakopebhyaḥ
Ablativesañjātakopāt sañjātakopābhyām sañjātakopebhyaḥ
Genitivesañjātakopasya sañjātakopayoḥ sañjātakopānām
Locativesañjātakope sañjātakopayoḥ sañjātakopeṣu

Compound sañjātakopa -

Adverb -sañjātakopam -sañjātakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria