Declension table of ?saṃhvāritā

Deva

FeminineSingularDualPlural
Nominativesaṃhvāritā saṃhvārite saṃhvāritāḥ
Vocativesaṃhvārite saṃhvārite saṃhvāritāḥ
Accusativesaṃhvāritām saṃhvārite saṃhvāritāḥ
Instrumentalsaṃhvāritayā saṃhvāritābhyām saṃhvāritābhiḥ
Dativesaṃhvāritāyai saṃhvāritābhyām saṃhvāritābhyaḥ
Ablativesaṃhvāritāyāḥ saṃhvāritābhyām saṃhvāritābhyaḥ
Genitivesaṃhvāritāyāḥ saṃhvāritayoḥ saṃhvāritānām
Locativesaṃhvāritāyām saṃhvāritayoḥ saṃhvāritāsu

Adverb -saṃhvāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria