Declension table of ?saṃhūti

Deva

FeminineSingularDualPlural
Nominativesaṃhūtiḥ saṃhūtī saṃhūtayaḥ
Vocativesaṃhūte saṃhūtī saṃhūtayaḥ
Accusativesaṃhūtim saṃhūtī saṃhūtīḥ
Instrumentalsaṃhūtyā saṃhūtibhyām saṃhūtibhiḥ
Dativesaṃhūtyai saṃhūtaye saṃhūtibhyām saṃhūtibhyaḥ
Ablativesaṃhūtyāḥ saṃhūteḥ saṃhūtibhyām saṃhūtibhyaḥ
Genitivesaṃhūtyāḥ saṃhūteḥ saṃhūtyoḥ saṃhūtīnām
Locativesaṃhūtyām saṃhūtau saṃhūtyoḥ saṃhūtiṣu

Compound saṃhūti -

Adverb -saṃhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria