Declension table of ?saṃhriyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaṃhriyamāṇaḥ saṃhriyamāṇau saṃhriyamāṇāḥ
Vocativesaṃhriyamāṇa saṃhriyamāṇau saṃhriyamāṇāḥ
Accusativesaṃhriyamāṇam saṃhriyamāṇau saṃhriyamāṇān
Instrumentalsaṃhriyamāṇena saṃhriyamāṇābhyām saṃhriyamāṇaiḥ saṃhriyamāṇebhiḥ
Dativesaṃhriyamāṇāya saṃhriyamāṇābhyām saṃhriyamāṇebhyaḥ
Ablativesaṃhriyamāṇāt saṃhriyamāṇābhyām saṃhriyamāṇebhyaḥ
Genitivesaṃhriyamāṇasya saṃhriyamāṇayoḥ saṃhriyamāṇānām
Locativesaṃhriyamāṇe saṃhriyamāṇayoḥ saṃhriyamāṇeṣu

Compound saṃhriyamāṇa -

Adverb -saṃhriyamāṇam -saṃhriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria