Declension table of ?saṃhrīṇā

Deva

FeminineSingularDualPlural
Nominativesaṃhrīṇā saṃhrīṇe saṃhrīṇāḥ
Vocativesaṃhrīṇe saṃhrīṇe saṃhrīṇāḥ
Accusativesaṃhrīṇām saṃhrīṇe saṃhrīṇāḥ
Instrumentalsaṃhrīṇayā saṃhrīṇābhyām saṃhrīṇābhiḥ
Dativesaṃhrīṇāyai saṃhrīṇābhyām saṃhrīṇābhyaḥ
Ablativesaṃhrīṇāyāḥ saṃhrīṇābhyām saṃhrīṇābhyaḥ
Genitivesaṃhrīṇāyāḥ saṃhrīṇayoḥ saṃhrīṇānām
Locativesaṃhrīṇāyām saṃhrīṇayoḥ saṃhrīṇāsu

Adverb -saṃhrīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria