Declension table of ?saṃhrīṇa

Deva

NeuterSingularDualPlural
Nominativesaṃhrīṇam saṃhrīṇe saṃhrīṇāni
Vocativesaṃhrīṇa saṃhrīṇe saṃhrīṇāni
Accusativesaṃhrīṇam saṃhrīṇe saṃhrīṇāni
Instrumentalsaṃhrīṇena saṃhrīṇābhyām saṃhrīṇaiḥ
Dativesaṃhrīṇāya saṃhrīṇābhyām saṃhrīṇebhyaḥ
Ablativesaṃhrīṇāt saṃhrīṇābhyām saṃhrīṇebhyaḥ
Genitivesaṃhrīṇasya saṃhrīṇayoḥ saṃhrīṇānām
Locativesaṃhrīṇe saṃhrīṇayoḥ saṃhrīṇeṣu

Compound saṃhrīṇa -

Adverb -saṃhrīṇam -saṃhrīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria