Declension table of ?saṃhrādikaṇṭha

Deva

NeuterSingularDualPlural
Nominativesaṃhrādikaṇṭham saṃhrādikaṇṭhe saṃhrādikaṇṭhāni
Vocativesaṃhrādikaṇṭha saṃhrādikaṇṭhe saṃhrādikaṇṭhāni
Accusativesaṃhrādikaṇṭham saṃhrādikaṇṭhe saṃhrādikaṇṭhāni
Instrumentalsaṃhrādikaṇṭhena saṃhrādikaṇṭhābhyām saṃhrādikaṇṭhaiḥ
Dativesaṃhrādikaṇṭhāya saṃhrādikaṇṭhābhyām saṃhrādikaṇṭhebhyaḥ
Ablativesaṃhrādikaṇṭhāt saṃhrādikaṇṭhābhyām saṃhrādikaṇṭhebhyaḥ
Genitivesaṃhrādikaṇṭhasya saṃhrādikaṇṭhayoḥ saṃhrādikaṇṭhānām
Locativesaṃhrādikaṇṭhe saṃhrādikaṇṭhayoḥ saṃhrādikaṇṭheṣu

Compound saṃhrādikaṇṭha -

Adverb -saṃhrādikaṇṭham -saṃhrādikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria