Declension table of ?saṃhrādikaṇṭha

Deva

MasculineSingularDualPlural
Nominativesaṃhrādikaṇṭhaḥ saṃhrādikaṇṭhau saṃhrādikaṇṭhāḥ
Vocativesaṃhrādikaṇṭha saṃhrādikaṇṭhau saṃhrādikaṇṭhāḥ
Accusativesaṃhrādikaṇṭham saṃhrādikaṇṭhau saṃhrādikaṇṭhān
Instrumentalsaṃhrādikaṇṭhena saṃhrādikaṇṭhābhyām saṃhrādikaṇṭhaiḥ saṃhrādikaṇṭhebhiḥ
Dativesaṃhrādikaṇṭhāya saṃhrādikaṇṭhābhyām saṃhrādikaṇṭhebhyaḥ
Ablativesaṃhrādikaṇṭhāt saṃhrādikaṇṭhābhyām saṃhrādikaṇṭhebhyaḥ
Genitivesaṃhrādikaṇṭhasya saṃhrādikaṇṭhayoḥ saṃhrādikaṇṭhānām
Locativesaṃhrādikaṇṭhe saṃhrādikaṇṭhayoḥ saṃhrādikaṇṭheṣu

Compound saṃhrādikaṇṭha -

Adverb -saṃhrādikaṇṭham -saṃhrādikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria