Declension table of ?saṃhrādi

Deva

MasculineSingularDualPlural
Nominativesaṃhrādiḥ saṃhrādī saṃhrādayaḥ
Vocativesaṃhrāde saṃhrādī saṃhrādayaḥ
Accusativesaṃhrādim saṃhrādī saṃhrādīn
Instrumentalsaṃhrādinā saṃhrādibhyām saṃhrādibhiḥ
Dativesaṃhrādaye saṃhrādibhyām saṃhrādibhyaḥ
Ablativesaṃhrādeḥ saṃhrādibhyām saṃhrādibhyaḥ
Genitivesaṃhrādeḥ saṃhrādyoḥ saṃhrādīnām
Locativesaṃhrādau saṃhrādyoḥ saṃhrādiṣu

Compound saṃhrādi -

Adverb -saṃhrādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria