Declension table of ?saṃhrādana

Deva

NeuterSingularDualPlural
Nominativesaṃhrādanam saṃhrādane saṃhrādanāni
Vocativesaṃhrādana saṃhrādane saṃhrādanāni
Accusativesaṃhrādanam saṃhrādane saṃhrādanāni
Instrumentalsaṃhrādanena saṃhrādanābhyām saṃhrādanaiḥ
Dativesaṃhrādanāya saṃhrādanābhyām saṃhrādanebhyaḥ
Ablativesaṃhrādanāt saṃhrādanābhyām saṃhrādanebhyaḥ
Genitivesaṃhrādanasya saṃhrādanayoḥ saṃhrādanānām
Locativesaṃhrādane saṃhrādanayoḥ saṃhrādaneṣu

Compound saṃhrādana -

Adverb -saṃhrādanam -saṃhrādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria