Declension table of ?saṃhlādin

Deva

MasculineSingularDualPlural
Nominativesaṃhlādī saṃhlādinau saṃhlādinaḥ
Vocativesaṃhlādin saṃhlādinau saṃhlādinaḥ
Accusativesaṃhlādinam saṃhlādinau saṃhlādinaḥ
Instrumentalsaṃhlādinā saṃhlādibhyām saṃhlādibhiḥ
Dativesaṃhlādine saṃhlādibhyām saṃhlādibhyaḥ
Ablativesaṃhlādinaḥ saṃhlādibhyām saṃhlādibhyaḥ
Genitivesaṃhlādinaḥ saṃhlādinoḥ saṃhlādinām
Locativesaṃhlādini saṃhlādinoḥ saṃhlādiṣu

Compound saṃhlādi -

Adverb -saṃhlādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria