Declension table of ?saṃhitoru

Deva

MasculineSingularDualPlural
Nominativesaṃhitoruḥ saṃhitorū saṃhitoravaḥ
Vocativesaṃhitoro saṃhitorū saṃhitoravaḥ
Accusativesaṃhitorum saṃhitorū saṃhitorūn
Instrumentalsaṃhitoruṇā saṃhitorubhyām saṃhitorubhiḥ
Dativesaṃhitorave saṃhitorubhyām saṃhitorubhyaḥ
Ablativesaṃhitoroḥ saṃhitorubhyām saṃhitorubhyaḥ
Genitivesaṃhitoroḥ saṃhitorvoḥ saṃhitorūṇām
Locativesaṃhitorau saṃhitorvoḥ saṃhitoruṣu

Compound saṃhitoru -

Adverb -saṃhitoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria