Declension table of ?saṃhitopaniṣadbrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃhitopaniṣadbrāhmaṇam saṃhitopaniṣadbrāhmaṇe saṃhitopaniṣadbrāhmaṇāni
Vocativesaṃhitopaniṣadbrāhmaṇa saṃhitopaniṣadbrāhmaṇe saṃhitopaniṣadbrāhmaṇāni
Accusativesaṃhitopaniṣadbrāhmaṇam saṃhitopaniṣadbrāhmaṇe saṃhitopaniṣadbrāhmaṇāni
Instrumentalsaṃhitopaniṣadbrāhmaṇena saṃhitopaniṣadbrāhmaṇābhyām saṃhitopaniṣadbrāhmaṇaiḥ
Dativesaṃhitopaniṣadbrāhmaṇāya saṃhitopaniṣadbrāhmaṇābhyām saṃhitopaniṣadbrāhmaṇebhyaḥ
Ablativesaṃhitopaniṣadbrāhmaṇāt saṃhitopaniṣadbrāhmaṇābhyām saṃhitopaniṣadbrāhmaṇebhyaḥ
Genitivesaṃhitopaniṣadbrāhmaṇasya saṃhitopaniṣadbrāhmaṇayoḥ saṃhitopaniṣadbrāhmaṇānām
Locativesaṃhitopaniṣadbrāhmaṇe saṃhitopaniṣadbrāhmaṇayoḥ saṃhitopaniṣadbrāhmaṇeṣu

Compound saṃhitopaniṣadbrāhmaṇa -

Adverb -saṃhitopaniṣadbrāhmaṇam -saṃhitopaniṣadbrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria