Declension table of ?saṃhitopaniṣad

Deva

FeminineSingularDualPlural
Nominativesaṃhitopaniṣat saṃhitopaniṣadau saṃhitopaniṣadaḥ
Vocativesaṃhitopaniṣat saṃhitopaniṣadau saṃhitopaniṣadaḥ
Accusativesaṃhitopaniṣadam saṃhitopaniṣadau saṃhitopaniṣadaḥ
Instrumentalsaṃhitopaniṣadā saṃhitopaniṣadbhyām saṃhitopaniṣadbhiḥ
Dativesaṃhitopaniṣade saṃhitopaniṣadbhyām saṃhitopaniṣadbhyaḥ
Ablativesaṃhitopaniṣadaḥ saṃhitopaniṣadbhyām saṃhitopaniṣadbhyaḥ
Genitivesaṃhitopaniṣadaḥ saṃhitopaniṣadoḥ saṃhitopaniṣadām
Locativesaṃhitopaniṣadi saṃhitopaniṣadoḥ saṃhitopaniṣatsu

Compound saṃhitopaniṣat -

Adverb -saṃhitopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria