Declension table of ?saṃhitībhāva

Deva

MasculineSingularDualPlural
Nominativesaṃhitībhāvaḥ saṃhitībhāvau saṃhitībhāvāḥ
Vocativesaṃhitībhāva saṃhitībhāvau saṃhitībhāvāḥ
Accusativesaṃhitībhāvam saṃhitībhāvau saṃhitībhāvān
Instrumentalsaṃhitībhāvena saṃhitībhāvābhyām saṃhitībhāvaiḥ saṃhitībhāvebhiḥ
Dativesaṃhitībhāvāya saṃhitībhāvābhyām saṃhitībhāvebhyaḥ
Ablativesaṃhitībhāvāt saṃhitībhāvābhyām saṃhitībhāvebhyaḥ
Genitivesaṃhitībhāvasya saṃhitībhāvayoḥ saṃhitībhāvānām
Locativesaṃhitībhāve saṃhitībhāvayoḥ saṃhitībhāveṣu

Compound saṃhitībhāva -

Adverb -saṃhitībhāvam -saṃhitībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria