Declension table of ?saṃhiti

Deva

FeminineSingularDualPlural
Nominativesaṃhitiḥ saṃhitī saṃhitayaḥ
Vocativesaṃhite saṃhitī saṃhitayaḥ
Accusativesaṃhitim saṃhitī saṃhitīḥ
Instrumentalsaṃhityā saṃhitibhyām saṃhitibhiḥ
Dativesaṃhityai saṃhitaye saṃhitibhyām saṃhitibhyaḥ
Ablativesaṃhityāḥ saṃhiteḥ saṃhitibhyām saṃhitibhyaḥ
Genitivesaṃhityāḥ saṃhiteḥ saṃhityoḥ saṃhitīnām
Locativesaṃhityām saṃhitau saṃhityoḥ saṃhitiṣu

Compound saṃhiti -

Adverb -saṃhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria