Declension table of ?saṃhiteṣu

Deva

NeuterSingularDualPlural
Nominativesaṃhiteṣu saṃhiteṣuṇī saṃhiteṣūṇi
Vocativesaṃhiteṣu saṃhiteṣuṇī saṃhiteṣūṇi
Accusativesaṃhiteṣu saṃhiteṣuṇī saṃhiteṣūṇi
Instrumentalsaṃhiteṣuṇā saṃhiteṣubhyām saṃhiteṣubhiḥ
Dativesaṃhiteṣuṇe saṃhiteṣubhyām saṃhiteṣubhyaḥ
Ablativesaṃhiteṣuṇaḥ saṃhiteṣubhyām saṃhiteṣubhyaḥ
Genitivesaṃhiteṣuṇaḥ saṃhiteṣuṇoḥ saṃhiteṣūṇām
Locativesaṃhiteṣuṇi saṃhiteṣuṇoḥ saṃhiteṣuṣu

Compound saṃhiteṣu -

Adverb -saṃhiteṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria