Declension table of ?saṃhiteṣu

Deva

MasculineSingularDualPlural
Nominativesaṃhiteṣuḥ saṃhiteṣū saṃhiteṣavaḥ
Vocativesaṃhiteṣo saṃhiteṣū saṃhiteṣavaḥ
Accusativesaṃhiteṣum saṃhiteṣū saṃhiteṣūn
Instrumentalsaṃhiteṣuṇā saṃhiteṣubhyām saṃhiteṣubhiḥ
Dativesaṃhiteṣave saṃhiteṣubhyām saṃhiteṣubhyaḥ
Ablativesaṃhiteṣoḥ saṃhiteṣubhyām saṃhiteṣubhyaḥ
Genitivesaṃhiteṣoḥ saṃhiteṣvoḥ saṃhiteṣūṇām
Locativesaṃhiteṣau saṃhiteṣvoḥ saṃhiteṣuṣu

Compound saṃhiteṣu -

Adverb -saṃhiteṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria