Declension table of ?saṃhitāvidhivivaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃhitāvidhivivaraṇam saṃhitāvidhivivaraṇe saṃhitāvidhivivaraṇāni
Vocativesaṃhitāvidhivivaraṇa saṃhitāvidhivivaraṇe saṃhitāvidhivivaraṇāni
Accusativesaṃhitāvidhivivaraṇam saṃhitāvidhivivaraṇe saṃhitāvidhivivaraṇāni
Instrumentalsaṃhitāvidhivivaraṇena saṃhitāvidhivivaraṇābhyām saṃhitāvidhivivaraṇaiḥ
Dativesaṃhitāvidhivivaraṇāya saṃhitāvidhivivaraṇābhyām saṃhitāvidhivivaraṇebhyaḥ
Ablativesaṃhitāvidhivivaraṇāt saṃhitāvidhivivaraṇābhyām saṃhitāvidhivivaraṇebhyaḥ
Genitivesaṃhitāvidhivivaraṇasya saṃhitāvidhivivaraṇayoḥ saṃhitāvidhivivaraṇānām
Locativesaṃhitāvidhivivaraṇe saṃhitāvidhivivaraṇayoḥ saṃhitāvidhivivaraṇeṣu

Compound saṃhitāvidhivivaraṇa -

Adverb -saṃhitāvidhivivaraṇam -saṃhitāvidhivivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria