Declension table of ?saṃhitāskandha

Deva

MasculineSingularDualPlural
Nominativesaṃhitāskandhaḥ saṃhitāskandhau saṃhitāskandhāḥ
Vocativesaṃhitāskandha saṃhitāskandhau saṃhitāskandhāḥ
Accusativesaṃhitāskandham saṃhitāskandhau saṃhitāskandhān
Instrumentalsaṃhitāskandhena saṃhitāskandhābhyām saṃhitāskandhaiḥ saṃhitāskandhebhiḥ
Dativesaṃhitāskandhāya saṃhitāskandhābhyām saṃhitāskandhebhyaḥ
Ablativesaṃhitāskandhāt saṃhitāskandhābhyām saṃhitāskandhebhyaḥ
Genitivesaṃhitāskandhasya saṃhitāskandhayoḥ saṃhitāskandhānām
Locativesaṃhitāskandhe saṃhitāskandhayoḥ saṃhitāskandheṣu

Compound saṃhitāskandha -

Adverb -saṃhitāskandham -saṃhitāskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria