Declension table of ?saṃhitāsārāvalī

Deva

FeminineSingularDualPlural
Nominativesaṃhitāsārāvalī saṃhitāsārāvalyau saṃhitāsārāvalyaḥ
Vocativesaṃhitāsārāvali saṃhitāsārāvalyau saṃhitāsārāvalyaḥ
Accusativesaṃhitāsārāvalīm saṃhitāsārāvalyau saṃhitāsārāvalīḥ
Instrumentalsaṃhitāsārāvalyā saṃhitāsārāvalībhyām saṃhitāsārāvalībhiḥ
Dativesaṃhitāsārāvalyai saṃhitāsārāvalībhyām saṃhitāsārāvalībhyaḥ
Ablativesaṃhitāsārāvalyāḥ saṃhitāsārāvalībhyām saṃhitāsārāvalībhyaḥ
Genitivesaṃhitāsārāvalyāḥ saṃhitāsārāvalyoḥ saṃhitāsārāvalīnām
Locativesaṃhitāsārāvalyām saṃhitāsārāvalyoḥ saṃhitāsārāvalīṣu

Compound saṃhitāsārāvali - saṃhitāsārāvalī -

Adverb -saṃhitāsārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria