Declension table of ?saṃhitāsāra

Deva

MasculineSingularDualPlural
Nominativesaṃhitāsāraḥ saṃhitāsārau saṃhitāsārāḥ
Vocativesaṃhitāsāra saṃhitāsārau saṃhitāsārāḥ
Accusativesaṃhitāsāram saṃhitāsārau saṃhitāsārān
Instrumentalsaṃhitāsāreṇa saṃhitāsārābhyām saṃhitāsāraiḥ saṃhitāsārebhiḥ
Dativesaṃhitāsārāya saṃhitāsārābhyām saṃhitāsārebhyaḥ
Ablativesaṃhitāsārāt saṃhitāsārābhyām saṃhitāsārebhyaḥ
Genitivesaṃhitāsārasya saṃhitāsārayoḥ saṃhitāsārāṇām
Locativesaṃhitāsāre saṃhitāsārayoḥ saṃhitāsāreṣu

Compound saṃhitāsāra -

Adverb -saṃhitāsāram -saṃhitāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria