Declension table of ?saṃhitāratnākara

Deva

MasculineSingularDualPlural
Nominativesaṃhitāratnākaraḥ saṃhitāratnākarau saṃhitāratnākarāḥ
Vocativesaṃhitāratnākara saṃhitāratnākarau saṃhitāratnākarāḥ
Accusativesaṃhitāratnākaram saṃhitāratnākarau saṃhitāratnākarān
Instrumentalsaṃhitāratnākareṇa saṃhitāratnākarābhyām saṃhitāratnākaraiḥ saṃhitāratnākarebhiḥ
Dativesaṃhitāratnākarāya saṃhitāratnākarābhyām saṃhitāratnākarebhyaḥ
Ablativesaṃhitāratnākarāt saṃhitāratnākarābhyām saṃhitāratnākarebhyaḥ
Genitivesaṃhitāratnākarasya saṃhitāratnākarayoḥ saṃhitāratnākarāṇām
Locativesaṃhitāratnākare saṃhitāratnākarayoḥ saṃhitāratnākareṣu

Compound saṃhitāratnākara -

Adverb -saṃhitāratnākaram -saṃhitāratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria