Declension table of ?saṃhitārṇava

Deva

MasculineSingularDualPlural
Nominativesaṃhitārṇavaḥ saṃhitārṇavau saṃhitārṇavāḥ
Vocativesaṃhitārṇava saṃhitārṇavau saṃhitārṇavāḥ
Accusativesaṃhitārṇavam saṃhitārṇavau saṃhitārṇavān
Instrumentalsaṃhitārṇavena saṃhitārṇavābhyām saṃhitārṇavaiḥ saṃhitārṇavebhiḥ
Dativesaṃhitārṇavāya saṃhitārṇavābhyām saṃhitārṇavebhyaḥ
Ablativesaṃhitārṇavāt saṃhitārṇavābhyām saṃhitārṇavebhyaḥ
Genitivesaṃhitārṇavasya saṃhitārṇavayoḥ saṃhitārṇavānām
Locativesaṃhitārṇave saṃhitārṇavayoḥ saṃhitārṇaveṣu

Compound saṃhitārṇava -

Adverb -saṃhitārṇavam -saṃhitārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria