Declension table of saṃhitāpāṭha

Deva

MasculineSingularDualPlural
Nominativesaṃhitāpāṭhaḥ saṃhitāpāṭhau saṃhitāpāṭhāḥ
Vocativesaṃhitāpāṭha saṃhitāpāṭhau saṃhitāpāṭhāḥ
Accusativesaṃhitāpāṭham saṃhitāpāṭhau saṃhitāpāṭhān
Instrumentalsaṃhitāpāṭhena saṃhitāpāṭhābhyām saṃhitāpāṭhaiḥ saṃhitāpāṭhebhiḥ
Dativesaṃhitāpāṭhāya saṃhitāpāṭhābhyām saṃhitāpāṭhebhyaḥ
Ablativesaṃhitāpāṭhāt saṃhitāpāṭhābhyām saṃhitāpāṭhebhyaḥ
Genitivesaṃhitāpāṭhasya saṃhitāpāṭhayoḥ saṃhitāpāṭhānām
Locativesaṃhitāpāṭhe saṃhitāpāṭhayoḥ saṃhitāpāṭheṣu

Compound saṃhitāpāṭha -

Adverb -saṃhitāpāṭham -saṃhitāpāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria