Declension table of ?saṃhitākāra

Deva

MasculineSingularDualPlural
Nominativesaṃhitākāraḥ saṃhitākārau saṃhitākārāḥ
Vocativesaṃhitākāra saṃhitākārau saṃhitākārāḥ
Accusativesaṃhitākāram saṃhitākārau saṃhitākārān
Instrumentalsaṃhitākāreṇa saṃhitākārābhyām saṃhitākāraiḥ saṃhitākārebhiḥ
Dativesaṃhitākārāya saṃhitākārābhyām saṃhitākārebhyaḥ
Ablativesaṃhitākārāt saṃhitākārābhyām saṃhitākārebhyaḥ
Genitivesaṃhitākārasya saṃhitākārayoḥ saṃhitākārāṇām
Locativesaṃhitākāre saṃhitākārayoḥ saṃhitākāreṣu

Compound saṃhitākāra -

Adverb -saṃhitākāram -saṃhitākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria