Declension table of ?saṃhitāhomapaddhati

Deva

FeminineSingularDualPlural
Nominativesaṃhitāhomapaddhatiḥ saṃhitāhomapaddhatī saṃhitāhomapaddhatayaḥ
Vocativesaṃhitāhomapaddhate saṃhitāhomapaddhatī saṃhitāhomapaddhatayaḥ
Accusativesaṃhitāhomapaddhatim saṃhitāhomapaddhatī saṃhitāhomapaddhatīḥ
Instrumentalsaṃhitāhomapaddhatyā saṃhitāhomapaddhatibhyām saṃhitāhomapaddhatibhiḥ
Dativesaṃhitāhomapaddhatyai saṃhitāhomapaddhataye saṃhitāhomapaddhatibhyām saṃhitāhomapaddhatibhyaḥ
Ablativesaṃhitāhomapaddhatyāḥ saṃhitāhomapaddhateḥ saṃhitāhomapaddhatibhyām saṃhitāhomapaddhatibhyaḥ
Genitivesaṃhitāhomapaddhatyāḥ saṃhitāhomapaddhateḥ saṃhitāhomapaddhatyoḥ saṃhitāhomapaddhatīnām
Locativesaṃhitāhomapaddhatyām saṃhitāhomapaddhatau saṃhitāhomapaddhatyoḥ saṃhitāhomapaddhatiṣu

Compound saṃhitāhomapaddhati -

Adverb -saṃhitāhomapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria